B 373-10 Pratiṣṭhāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/10
Title: Pratiṣṭhāpaddhati
Dimensions: 29.1 x 9.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1985
Acc No.: NAK 5/2370
Remarks:
Reel No. B 373-10 Inventory No. 54927
Title Pratiṣṭhāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.1 x 9.5 cm
Folios 15
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.ṣṭhā.pa. and in the lower right-hand margin under the word rāma
Scribe ( Udayaharṣa Kāyastah )
Place of Copying VS 1985
Place of Deposit NAK
Accession No. 5/2370
Manuscript Features
This MS is copied in the year (VS) 1985 from the old palm-leaf MS was written in Newari script dated NS 176.
Excerpts
«Beginning: »
oṃ namaḥ śivāya || ||
śivaṃ gaṇaṃ guruṃ vāṇīṃ mokṣāya vidyucchāntaye |<ref name="ftn1">unmetrical</ref>
namāmi bhuktimuktyarthaṃ pratyekaṃ vāgvibhūtaye |
āgamābhyāsabhīrūṇāṃ pratiṣṭhāsvadhikāriṇām |
lakṣalakṣaṇahīnānāṃ kriyājñānodyatātmanām |
mantrakartum aśaktānāṃ prabodhāya tapasvinām |
kāryakāle samutpanne ajñānāsmaraṇāya ca |
vihāya vartanājālaṃ kuṇḍamaṇḍalamaṇḍapam |
liṅgapīṭhaśilāmānaṃ lakṣaṇoddhārapūrvakam |
gurupāraṃparāyātaṃ śeṣaṃ yad vyavahārikam |
tan mayā likhyate karma pratiṣṭhāyām anākulam | (fol. 1v1–3)
«End: »
brahmacaryaparuśuddhasantater
vāṇadhārimuniśiṣyasantateḥ |
dharmapūrvagaṇapūrvasaṃjñino
nirmiteyam iha karmapaddhatiḥ ||
ya imāṃ kurute kaṇṭhe mantraratnajamālikā ||
sa sarvāsu pratiṣṭhāsu nāvasīdati sādhakaḥ ||
idaṃ supusta⟨ka⟩ṃ paramaṃ pavitraṃ
śivāgamoktair aṇubhiḥ praṇītam ||
vandīpurācāryayaśaḥ pravṛtti-
dharmābhidhānaṃ pravadantu santaḥ || || (fol. 14v8–15r1)
«Colophon: »
iti pratiṣṭhāpaddhatiḥ samāptā || ||
yadā nepālabhūpālānantamadhyebhidhāvati |
rasa-abhraśayāyuktau śrutiḥ saṃvatadāpaye |
kārtikamāse kṛṣṇapakṣe dvitīyāyāṃ kuje dine ||
kāyasthodayaharṣeṇa harṣeṇa likhitaṃ drutaṃ |
bhrāntisaṃśayadoṣo ʼsmiñ chodhanīyo hi dhīdhanaiḥ ||
bhagnapṛṣṭaḥ kaṭigrīvas tatva(!)karṇam adhomukhaḥ ||
duḥkhema likhitaṃ śāstraṃ putravat paripālyatām ||
ity antalekhayutānnevārākṣaralikhitaprācīnatāḍapatrapustakād udhṛtya 1985 saṃvatsare likhitam idam || (fol. 15r1–3)
Microfilm Details
Reel No. B 373/10
Date of Filming 30-11-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 30-07-2009
Bibliography
<references/>