B 373-10 Pratiṣṭhāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/10
Title: Pratiṣṭhāpaddhati
Dimensions: 29.1 x 9.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1985
Acc No.: NAK 5/2370
Remarks:


Reel No. B 373-10 Inventory No. 54927

Title Pratiṣṭhāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.1 x 9.5 cm

Folios 15

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.ṣṭhā.pa. and in the lower right-hand margin under the word rāma

Scribe ( Udayaharṣa Kāyastah )

Place of Copying VS 1985

Place of Deposit NAK

Accession No. 5/2370

Manuscript Features

This MS is copied in the year (VS) 1985 from the old palm-leaf MS was written in Newari script dated NS 176.

Excerpts

«Beginning: »

oṃ namaḥ śivāya || ||

śivaṃ gaṇaṃ guruṃ vāṇīṃ mokṣāya vidyucchāntaye |<ref name="ftn1">unmetrical</ref>

namāmi bhuktimuktyarthaṃ pratyekaṃ vāgvibhūtaye |

āgamābhyāsabhīrūṇāṃ pratiṣṭhāsvadhikāriṇām |

lakṣalakṣaṇahīnānāṃ kriyājñānodyatātmanām |

mantrakartum aśaktānāṃ prabodhāya tapasvinām |

kāryakāle samutpanne ajñānāsmaraṇāya ca |

vihāya vartanājālaṃ kuṇḍamaṇḍalamaṇḍapam |

liṅgapīṭhaśilāmānaṃ lakṣaṇoddhārapūrvakam |

gurupāraṃparāyātaṃ śeṣaṃ yad vyavahārikam |

tan mayā likhyate karma pratiṣṭhāyām anākulam | (fol. 1v1–3)

«End: »

brahmacaryaparuśuddhasantater

vāṇadhārimuniśiṣyasantateḥ |

dharmapūrvagaṇapūrvasaṃjñino

nirmiteyam iha karmapaddhatiḥ ||

ya imāṃ kurute kaṇṭhe mantraratnajamālikā ||

sa sarvāsu pratiṣṭhāsu nāvasīdati sādhakaḥ ||

idaṃ supusta⟨ka⟩ṃ paramaṃ pavitraṃ

śivāgamoktair aṇubhiḥ praṇītam ||

vandīpurācāryayaśaḥ pravṛtti-

dharmābhidhānaṃ pravadantu santaḥ || || (fol. 14v8–15r1)

«Colophon: »

iti pratiṣṭhāpaddhatiḥ samāptā || ||

yadā nepālabhūpālānantamadhyebhidhāvati |

rasa-abhraśayāyuktau śrutiḥ saṃvatadāpaye |

kārtikamāse kṛṣṇapakṣe dvitīyāyāṃ kuje dine ||

kāyasthodayaharṣeṇa harṣeṇa likhitaṃ drutaṃ |

bhrāntisaṃśayadoṣo ʼsmiñ chodhanīyo hi dhīdhanaiḥ ||

bhagnapṛṣṭaḥ kaṭigrīvas tatva(!)karṇam adhomukhaḥ ||

duḥkhema likhitaṃ śāstraṃ putravat paripālyatām ||

ity antalekhayutānnevārākṣaralikhitaprācīnatāḍapatrapustakād udhṛtya 1985 saṃvatsare likhitam idam || (fol. 15r1–3)

Microfilm Details

Reel No. B 373/10

Date of Filming 30-11-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 30-07-2009

Bibliography


<references/>